B 349-27 Samarasāra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 349/27
Title: Samarasāra
Dimensions: 21.8 x 9.5 cm x 17 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/4537
Remarks:
Reel No. B 349-27 Inventory No. 59755
Title Samarasāravyākhyā
Remarks a commentary titled Samarasāravyākhyā on the Samarasāra of Rāmacandrasomayājī by Bharata
Author Bharata
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State incomplete, left blank
Size 21.6 x 9.5 cm
Folios 17
Lines per Folio 7
Foliation figures in the middle right-hand margin of the verso
Place of Deposit NAK
Accession No. 5/4537
Manuscript Features
A few lines on the fol. 16v are left blank.
Excerpts
Beginning
❖ oṃ namaḥ śrīgaṇeśāya namaḥ || ||
natvā gurūn samālocya svaraśāstrāṇi bhūriśaḥ |
va(2)kṣye yuddhajayopāyaṃ, dhārmikānāṃ (!) mahīkṣitām || 1 ||
bahudhā vidadhe sadāśivotra
svarata(3)ntrāṇi tad ekavākyatāṃ tu |
bhagavān yameva(!) vedasamyag
gurūmārgo(!) ʼnugato paras tu lokaḥ || 2 ||
(4) vakṣyāmy ahaṃ yad iha kiṃcana sarvvasāram
etāvad eva paricintya nṛpaḥ pravṛttaḥ |
eko pi koṭI (5) bhaṭalolapataṃgadīpa-
līlāṃ mudānu bhavatu sphuta(!)kautukenaḥ || 3 || (fol. 1v1–5)
End
vaṃśe vatsamunīśvarasya śiva(6)dāsād urūkhyāritaḥ (!)
samrāḍ agnicid āpa yasya janakaḥ śrīsūryyadāso jani |
yan mātur ya(7)śasā diśā daśadiśālākṣyāvalakṣā vyadhāt
saṃprāptya (!) svaraśāstrasāra viciṃtiṃ rāmo vasa (!) nai(8)miṣe || 89 || (fol. 17v5–8)
Colophon
iti śrīrāmacandrasomayājiviracite samarasāra (!) bharatakṛtāyāṃ (!) samāptāḥ (!) || (fol. 17v8)
«Sub-colophon:»
iti samarasāraṭīkāyāṃ bharataviracitāyāṃ jayaparājayacintā || (fol. 2v5–6)
iti bharatakṛtā samarasāgarasvarabhedāḥ yuddhajayaparājayau ca || (fol. 4v3–5)
iti bharatakṛtā (!) samarasāraṭīkāyāṃ auṣadhāni samāptāni || (fol. 12r4–5)
Microfilm Details
Reel No. B 349/27
Date of Filming 03-10-1972
Exposures 20
Used Copy Kathmandu
Type of Film positive
Catalogued by MS
Date 12-09-2007
Bibliography