B 349-27 Samarasāra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 349/27
Title: Samarasāra
Dimensions: 21.8 x 9.5 cm x 17 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/4537
Remarks:


Reel No. B 349-27 Inventory No. 59755

Title Samarasāravyākhyā

Remarks a commentary titled Samarasāravyākhyā on the Samarasāra of Rāmacandrasomayājī by Bharata

Author Bharata

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete, left blank

Size 21.6 x 9.5 cm

Folios 17

Lines per Folio 7

Foliation figures in the middle right-hand margin of the verso

Place of Deposit NAK

Accession No. 5/4537

Manuscript Features

A few lines on the fol. 16v are left blank.

Excerpts

Beginning

❖ oṃ namaḥ śrīgaṇeśāya namaḥ || ||

natvā gurūn samālocya svaraśāstrāṇi bhūriśaḥ |

va(2)kṣye yuddhajayopāyaṃ, dhārmikānāṃ (!) mahīkṣitām || 1 ||

bahudhā vidadhe sadāśivotra

svarata(3)ntrāṇi tad ekavākyatāṃ tu |

bhagavān yameva(!) vedasamyag

gurūmārgo(!) ʼnugato paras tu lokaḥ || 2 ||

(4) vakṣyāmy ahaṃ yad iha kiṃcana sarvvasāram

etāvad eva paricintya nṛpaḥ pravṛttaḥ |

eko pi koṭI (5) bhaṭalolapataṃgadīpa-

līlāṃ mudānu bhavatu sphuta(!)kautukenaḥ || 3 || (fol. 1v1–5)

End

vaṃśe vatsamunīśvarasya śiva(6)dāsād urūkhyāritaḥ (!)

samrāḍ agnicid āpa yasya janakaḥ śrīsūryyadāso jani |

yan mātur ya(7)śasā diśā daśadiśālākṣyāvalakṣā vyadhāt

saṃprāptya (!) svaraśāstrasāra viciṃtiṃ rāmo vasa (!) nai(8)miṣe || 89 || (fol. 17v5–8)

Colophon

iti śrīrāmacandrasomayājiviracite samarasāra (!) bharatakṛtāyāṃ (!) samāptāḥ (!) || (fol. 17v8)

«Sub-colophon:»

iti samarasāraṭīkāyāṃ bharataviracitāyāṃ jayaparājayacintā || (fol. 2v5–6)

iti bharatakṛtā samarasāgarasvarabhedāḥ yuddhajayaparājayau ca || (fol. 4v3–5)

iti bharatakṛtā (!) samarasāraṭīkāyāṃ auṣadhāni samāptāni || (fol. 12r4–5)

Microfilm Details

Reel No. B 349/27

Date of Filming 03-10-1972

Exposures 20

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 12-09-2007

Bibliography